वांछित मन्त्र चुनें

अ॒ग्नेरप्न॑सः स॒मिद॑स्तु भ॒द्राग्निर्म॒ही रोद॑सी॒ आ वि॑वेश । अ॒ग्निरेकं॑ चोदयत्स॒मत्स्व॒ग्निर्वृ॒त्राणि॑ दयते पु॒रूणि॑ ॥

अंग्रेज़ी लिप्यंतरण

agner apnasaḥ samid astu bhadrāgnir mahī rodasī ā viveśa | agnir ekaṁ codayat samatsv agnir vṛtrāṇi dayate purūṇi ||

पद पाठ

अ॒ग्नेः । अप्न॑सः । स॒म्ऽइत् । अ॒स्तु॒ । भ॒द्रा । अ॒ग्निः । म॒ही इति॑ । रोद॑सी॒ इति॑ । आ । वि॒वे॒श॒ । अ॒ग्निः । एक॑म् । चो॒द॒य॒त् । स॒मत्ऽसु॑ । अ॒ग्निः । वृ॒त्राणि॑ । द॒य॒ते॒ । पु॒रूणि॑ ॥ १०.८०.२

ऋग्वेद » मण्डल:10» सूक्त:80» मन्त्र:2 | अष्टक:8» अध्याय:3» वर्ग:15» मन्त्र:2 | मण्डल:10» अनुवाक:6» मन्त्र:2


बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (अप्नसः-अग्नेः) संसार की रचना और जीवों के लिए कर्मफल प्रदान करना कर्म जिस का है, ऐसे परमात्मा की (समित्-भद्रा-अस्तु) भेंट पवित्र स्तुति है (अग्निः) परमात्मा (मही-रोदसी) महान् द्युलोक पृथिवी लोक को (आविवेश) आविष्ट प्रविष्ट है (अग्निः) वह अग्रणायक परमात्मा आग्नेयास्त्रवेत्ता की भान्ति (एकं-समत्सु चोदयत्) अकेले को भी संग्रामों में प्रेरणा करता है-बल प्रदान करता है (अग्निः) परमात्मा (पुरुणि-वृत्राणि) बहुत पापों या घेरनेवाले शत्रुदलों को (दयते) नष्ट करता है ॥२॥
भावार्थभाषाः - संसार के रचयिता तथा जीवों के कर्मफलप्रदाता की भेंट भौतिक वस्तु नहीं है, किन्तु आत्मभावभरी स्तुति है, वह द्यावापृथिवीमय जगत् में व्यापक है, वह अकेले मनुष्य को भी विरोधियों को दबाने के लिए बल प्रदान करता है ॥२॥
बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (अप्नसः-अग्नेः समित्-भद्रा अस्तु) कर्मवतः-संसाररचनं जीवेभ्यः कर्मफलप्रदानं कर्म यस्य तथाभूतस्य परमात्मनः समित्-अपहृतिः पवित्राः स्तुतिर्भवतु (अग्निः-मही-रोदसी-आविवेश) परमात्मा महत्यौ द्यावापृथिव्यौ समन्तादाविशति प्रविष्टोऽस्ति (अग्निः) स अग्रणायकः परमात्मा आग्नेयास्त्रवेत्तेव (एकं समत्सु चोदयत्) एकाकिनमपि सङ्ग्रामेषु प्रेरयति बलं प्रयच्छति (अग्निः पुरुणि वृत्राणि दयते) परमात्मा बहूनि पापानि आवरकाणि शत्रुवृन्दानि नाशयति “दयते-दयमानो शत्रून् इति हिंसाकर्मा” [निरु० ४।१७] ॥२॥